B 156-5 Samayavidyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/5
Title: Samayavidyā
Dimensions: 32.5 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5146
Remarks:


Reel No. B 156-5 Inventory No. 59982

Title Samayavidyā

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.5 x 12.5 cm

Folios 5

Lines per Folio figures in the upper left-hand margin under the marginal title samayavidyā and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/5146

Manuscript Features

available folios are 1v–5v,

Two exposures of the cover-leaf.

hrīṃ śṛīṃ ehy ehi devīputravaṭukanāthakapilajaṭābhārabhāsuratrinetrajvālāmukhagandhapuṣpapiśitabaliṃ gṛhṇa gṛhṇa sarvavighnān nāśaya nāśya huṃ phaṭ svāhā || vaṭukabaliḥ ||

... ubhau rakta ba-

(2v; end)

ddhā prakīrttitā ||

upapīṭhāni tu saṃdohādiśāsu vividhāsu ca ||

...mahāḍāmarādhipataye balipūjāṃ gṛhṇa2 siddhir bhavatu svāhā || bhairavabaliḥ || -

Excerpts

Beginning

śrīgurūbhyo namaḥ ||

jayā ca vijayā caiva jayantī cāparājitā ||

nandā bhadrā tathā bhīmā kalā caivāṣṭakaṃ tathā ||

divyayoginī mahāyoginī siddhiyoginī gaṇeśvarī ||<ref name="ftn1">stanza is unmetrical</ref>

śākinī kālarātrī ca ūrdhvakeśī niśākarī ||

gambhīrādyo ghanā sthūlā pavanāgāḍalolikā ||

bhīṣaṇā ca mahānandā jvālāmukhī tathaiva ca || (fol. 1v1–3)

End

svayaṃ vimarśaśaktyā saha śṛṅgāṭodarā gatā parvvādau paramadvayapade samarasībhāvapūjām ana(!)carata tattva⟨tā⟩nandamayo bhavet || punar ācamanīyamukhavāsatāmbūlakarpūarasaṃmiśritaṃ mūlamantreṇa kuryāt |

ity antarapūjā ||

tato vakṣamāṇacakranyāsam ācaret ||

īśvara uvāca ||

imaṃ tripurasundaryāś cakrannyāsaṃ śṛṇu priye ||- (fol. 5v1–3 )

=== Colophon === (fol. )

Microfilm Details

Reel No. B 156/5

Date of Filming 10-11-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2008

Bibliography


<references/>