B 156-5 Samayavidyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/5
Title: Samayavidyā
Dimensions: 32.5 x 12.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5146
Remarks:
Reel No. B 156-5 Inventory No. 59982
Title Samayavidyā
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 32.5 x 12.5 cm
Folios 5
Lines per Folio figures in the upper left-hand margin under the marginal title samayavidyā and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/5146
Manuscript Features
available folios are 1v–5v,
Two exposures of the cover-leaf.
hrīṃ śṛīṃ ehy ehi devīputravaṭukanāthakapilajaṭābhārabhāsuratrinetrajvālāmukhagandhapuṣpapiśitabaliṃ gṛhṇa gṛhṇa sarvavighnān nāśaya nāśya huṃ phaṭ svāhā || vaṭukabaliḥ ||
... ubhau rakta ba-
(2v; end)
ddhā prakīrttitā ||
upapīṭhāni tu saṃdohādiśāsu vividhāsu ca ||
...mahāḍāmarādhipataye balipūjāṃ gṛhṇa2 siddhir bhavatu svāhā || bhairavabaliḥ || -
Excerpts
Beginning
śrīgurūbhyo namaḥ ||
jayā ca vijayā caiva jayantī cāparājitā ||
nandā bhadrā tathā bhīmā kalā caivāṣṭakaṃ tathā ||
divyayoginī mahāyoginī siddhiyoginī gaṇeśvarī ||<ref name="ftn1">stanza is unmetrical</ref>
śākinī kālarātrī ca ūrdhvakeśī niśākarī ||
gambhīrādyo ghanā sthūlā pavanāgāḍalolikā ||
bhīṣaṇā ca mahānandā jvālāmukhī tathaiva ca || (fol. 1v1–3)
End
svayaṃ vimarśaśaktyā saha śṛṅgāṭodarā gatā parvvādau paramadvayapade samarasībhāvapūjām ana(!)carata tattva⟨tā⟩nandamayo bhavet || punar ācamanīyamukhavāsatāmbūlakarpūarasaṃmiśritaṃ mūlamantreṇa kuryāt |
ity antarapūjā ||
tato vakṣamāṇacakranyāsam ācaret ||
īśvara uvāca ||
imaṃ tripurasundaryāś cakrannyāsaṃ śṛṇu priye ||- (fol. 5v1–3 )
=== Colophon === (fol. )
Microfilm Details
Reel No. B 156/5
Date of Filming 10-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2008
Bibliography
<references/>